top of page

न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे॥ २-
२०

na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ।
ajo nityaḥ śāśvato’yaṃ purāṇo na hanyate hanyamāne śarīre॥ 2-20

The soul is never born, it never dies having come into being once, it never ceases to be.
Unborn, eternal, abiding and primeval, it is not slain when the body is slain.

  Bhagavad Gita 2-20

bottom of page